- पूतिका _pūtikā
- पूतिका 1 A kind of herb.-2 A civet-cat; पुलाका इव धान्येषु पूतिका इव पक्षिषु । मशका इव मर्त्येषु येषां धर्मो न कारणम् ॥ Pt.3.98.-3 (also पूतिकः) A species of plant serving as a substitute of Soma; पूतिकानिव सोमस्य (प्रतिनिधयः) Mb.3.35.33 (com. 'सोमाभावे पूतिकानाभिषुणुयात्' इति श्रुतेः); Pt.3.98.-Comp. -मुखः a bi-valve shell.
Sanskrit-English dictionary. 2013.